A 426-23 Ṣaṭpañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 426/23
Title: Ṣaṭpañcāśikā
Dimensions: 25.1 x 9.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4090
Remarks:
Reel No. A 426-23 Inventory No. 63746
Title Ṣaṭpaṃcāśikā
Author Varāhamihirātmaja
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.0 cm
Folios 5
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin of the verso, marginal title pra. and word rāmaḥ appears above the foliation in the upper left-hand and lower right-hand margin of the fols. 2–4
Place of Deposit NAK
Accession No. 5/4090
Manuscript Features
atha bhaumādīnāṃgaspaṣṭīkaraṇakriyā likhyate |
…
visphoṭāmayataskarapīḍā vṛṣṭIḥ kṛśānubhayaṃ || 3 || ❁ || pustakaṃ śrīkṛṣṇajośī rāmanagaravāle
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ ||
oṃ ||
praṇipatya raviṃ mūrddhnā
varāhamihirātmajena pṛthuyaśasā ||
praśne kṛtārthagahanā
parā(2)rtham uddiśya sad yaśasā || 1 ||
cyutir vilagnād ddhibukāc ca vṛddhir
madhyāt pravāso stamayān nivṛttiḥ ||
vācyaṃ grahaiḥ pra(3)śnavilagnakālād
gṛhaṃ praviṣṭo hibuke pravāsī || 2 || (fol. 1v1–3)
End
maṃda[[ḥ]] pāpasameto
lagnān navame śubhair ayutadṛṣṭaḥ ||
(2) rogārttaḥ paradeśe
cāṣṭamago mṛtyukara eva || 55 ||
saumyayuto ʼrkaḥ saumyaiḥ
saṃdṛṣṭo thāṣṭama(3)rkṣasaṃthaś ca ||
tasmā(!) deśād anyagata[[ḥ]]
sa vācyaḥ pitā tasya || 56 || (fol. 5r1–3)
Colophon
iti śrīvarāhamihirātma(4)jena viracitāyāṃ ṣaṭpaṃcāśikāyāṃ rogārttaprakaraṇaṃ saptamodyāyaḥ || || śubham || (fol. 5r3–4)
Microfilm Details
Reel No. A 426/23
Date of Filming 03-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-08-2007
Bibliography