A 426-23 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/23
Title: Ṣaṭpañcāśikā
Dimensions: 25.1 x 9.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4090
Remarks:


Reel No. A 426-23 Inventory No. 63746

Title Ṣaṭpaṃcāśikā

Author Varāhamihirātmaja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Folios 5

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin of the verso, marginal title pra. and word rāmaḥ appears above the foliation in the upper left-hand and lower right-hand margin of the fols. 2–4

Place of Deposit NAK

Accession No. 5/4090

Manuscript Features

atha bhaumādīnāṃgaspaṣṭīkaraṇakriyā likhyate |

visphoṭāmayataskarapīḍā vṛṣṭIḥ kṛśānubhayaṃ || 3 || ❁ || pustakaṃ śrīkṛṣṇajośī rāmanagaravāle

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||

oṃ ||

praṇipatya raviṃ mūrddhnā

varāhamihirātmajena pṛthuyaśasā ||

praśne kṛtārthagahanā

parā(2)rtham uddiśya sad yaśasā || 1 ||

cyutir vilagnād ddhibukāc ca vṛddhir

madhyāt pravāso stamayān nivṛttiḥ ||

vācyaṃ grahaiḥ pra(3)śnavilagnakālād

gṛhaṃ praviṣṭo hibuke pravāsī || 2 || (fol. 1v1–3)

End

maṃda[[ḥ]] pāpasameto

lagnān navame śubhair ayutadṛṣṭaḥ ||

(2) rogārttaḥ paradeśe

cāṣṭamago mṛtyukara eva || 55 ||

saumyayuto ʼrkaḥ saumyaiḥ

saṃdṛṣṭo thāṣṭama(3)rkṣasaṃthaś ca ||

tasmā(!) deśād anyagata[[ḥ]]

sa vācyaḥ pitā tasya || 56 || (fol. 5r1–3)

Colophon

iti śrīvarāhamihirātma(4)jena viracitāyāṃ ṣaṭpaṃcāśikāyāṃ rogārttaprakaraṇaṃ saptamodyāyaḥ || || śubham || (fol. 5r3–4)

Microfilm Details

Reel No. A 426/23

Date of Filming 03-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-08-2007

Bibliography